सुबन्तावली प्यायितवत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | प्यायितवान् | प्यायितवन्तौ | प्यायितवन्तः |
सम्बोधनम् | प्यायितवन् | प्यायितवन्तौ | प्यायितवन्तः |
द्वितीया | प्यायितवन्तम् | प्यायितवन्तौ | प्यायितवतः |
तृतीया | प्यायितवता | प्यायितवद्भ्याम् | प्यायितवद्भिः |
चतुर्थी | प्यायितवते | प्यायितवद्भ्याम् | प्यायितवद्भ्यः |
पञ्चमी | प्यायितवतः | प्यायितवद्भ्याम् | प्यायितवद्भ्यः |
षष्ठी | प्यायितवतः | प्यायितवतोः | प्यायितवताम् |
सप्तमी | प्यायितवति | प्यायितवतोः | प्यायितवत्सु |