Declension table of ?pyāyitavat

Deva

MasculineSingularDualPlural
Nominativepyāyitavān pyāyitavantau pyāyitavantaḥ
Vocativepyāyitavan pyāyitavantau pyāyitavantaḥ
Accusativepyāyitavantam pyāyitavantau pyāyitavataḥ
Instrumentalpyāyitavatā pyāyitavadbhyām pyāyitavadbhiḥ
Dativepyāyitavate pyāyitavadbhyām pyāyitavadbhyaḥ
Ablativepyāyitavataḥ pyāyitavadbhyām pyāyitavadbhyaḥ
Genitivepyāyitavataḥ pyāyitavatoḥ pyāyitavatām
Locativepyāyitavati pyāyitavatoḥ pyāyitavatsu

Compound pyāyitavat -

Adverb -pyāyitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria