Declension table of ?pyāyita

Deva

NeuterSingularDualPlural
Nominativepyāyitam pyāyite pyāyitāni
Vocativepyāyita pyāyite pyāyitāni
Accusativepyāyitam pyāyite pyāyitāni
Instrumentalpyāyitena pyāyitābhyām pyāyitaiḥ
Dativepyāyitāya pyāyitābhyām pyāyitebhyaḥ
Ablativepyāyitāt pyāyitābhyām pyāyitebhyaḥ
Genitivepyāyitasya pyāyitayoḥ pyāyitānām
Locativepyāyite pyāyitayoḥ pyāyiteṣu

Compound pyāyita -

Adverb -pyāyitam -pyāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria