Declension table of ?pyāyiṣyat

Deva

MasculineSingularDualPlural
Nominativepyāyiṣyan pyāyiṣyantau pyāyiṣyantaḥ
Vocativepyāyiṣyan pyāyiṣyantau pyāyiṣyantaḥ
Accusativepyāyiṣyantam pyāyiṣyantau pyāyiṣyataḥ
Instrumentalpyāyiṣyatā pyāyiṣyadbhyām pyāyiṣyadbhiḥ
Dativepyāyiṣyate pyāyiṣyadbhyām pyāyiṣyadbhyaḥ
Ablativepyāyiṣyataḥ pyāyiṣyadbhyām pyāyiṣyadbhyaḥ
Genitivepyāyiṣyataḥ pyāyiṣyatoḥ pyāyiṣyatām
Locativepyāyiṣyati pyāyiṣyatoḥ pyāyiṣyatsu

Compound pyāyiṣyat -

Adverb -pyāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria