Declension table of ?pyāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativepyāyiṣyantī pyāyiṣyantyau pyāyiṣyantyaḥ
Vocativepyāyiṣyanti pyāyiṣyantyau pyāyiṣyantyaḥ
Accusativepyāyiṣyantīm pyāyiṣyantyau pyāyiṣyantīḥ
Instrumentalpyāyiṣyantyā pyāyiṣyantībhyām pyāyiṣyantībhiḥ
Dativepyāyiṣyantyai pyāyiṣyantībhyām pyāyiṣyantībhyaḥ
Ablativepyāyiṣyantyāḥ pyāyiṣyantībhyām pyāyiṣyantībhyaḥ
Genitivepyāyiṣyantyāḥ pyāyiṣyantyoḥ pyāyiṣyantīnām
Locativepyāyiṣyantyām pyāyiṣyantyoḥ pyāyiṣyantīṣu

Compound pyāyiṣyanti - pyāyiṣyantī -

Adverb -pyāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria