Declension table of ?pyāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepyāyiṣyamāṇam pyāyiṣyamāṇe pyāyiṣyamāṇāni
Vocativepyāyiṣyamāṇa pyāyiṣyamāṇe pyāyiṣyamāṇāni
Accusativepyāyiṣyamāṇam pyāyiṣyamāṇe pyāyiṣyamāṇāni
Instrumentalpyāyiṣyamāṇena pyāyiṣyamāṇābhyām pyāyiṣyamāṇaiḥ
Dativepyāyiṣyamāṇāya pyāyiṣyamāṇābhyām pyāyiṣyamāṇebhyaḥ
Ablativepyāyiṣyamāṇāt pyāyiṣyamāṇābhyām pyāyiṣyamāṇebhyaḥ
Genitivepyāyiṣyamāṇasya pyāyiṣyamāṇayoḥ pyāyiṣyamāṇānām
Locativepyāyiṣyamāṇe pyāyiṣyamāṇayoḥ pyāyiṣyamāṇeṣu

Compound pyāyiṣyamāṇa -

Adverb -pyāyiṣyamāṇam -pyāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria