Declension table of ?pyāyayiṣyat

Deva

NeuterSingularDualPlural
Nominativepyāyayiṣyat pyāyayiṣyantī pyāyayiṣyatī pyāyayiṣyanti
Vocativepyāyayiṣyat pyāyayiṣyantī pyāyayiṣyatī pyāyayiṣyanti
Accusativepyāyayiṣyat pyāyayiṣyantī pyāyayiṣyatī pyāyayiṣyanti
Instrumentalpyāyayiṣyatā pyāyayiṣyadbhyām pyāyayiṣyadbhiḥ
Dativepyāyayiṣyate pyāyayiṣyadbhyām pyāyayiṣyadbhyaḥ
Ablativepyāyayiṣyataḥ pyāyayiṣyadbhyām pyāyayiṣyadbhyaḥ
Genitivepyāyayiṣyataḥ pyāyayiṣyatoḥ pyāyayiṣyatām
Locativepyāyayiṣyati pyāyayiṣyatoḥ pyāyayiṣyatsu

Adverb -pyāyayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria