Declension table of ?pyāyayiṣyat

Deva

MasculineSingularDualPlural
Nominativepyāyayiṣyan pyāyayiṣyantau pyāyayiṣyantaḥ
Vocativepyāyayiṣyan pyāyayiṣyantau pyāyayiṣyantaḥ
Accusativepyāyayiṣyantam pyāyayiṣyantau pyāyayiṣyataḥ
Instrumentalpyāyayiṣyatā pyāyayiṣyadbhyām pyāyayiṣyadbhiḥ
Dativepyāyayiṣyate pyāyayiṣyadbhyām pyāyayiṣyadbhyaḥ
Ablativepyāyayiṣyataḥ pyāyayiṣyadbhyām pyāyayiṣyadbhyaḥ
Genitivepyāyayiṣyataḥ pyāyayiṣyatoḥ pyāyayiṣyatām
Locativepyāyayiṣyati pyāyayiṣyatoḥ pyāyayiṣyatsu

Compound pyāyayiṣyat -

Adverb -pyāyayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria