Declension table of ?pyāyayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepyāyayiṣyamāṇam pyāyayiṣyamāṇe pyāyayiṣyamāṇāni
Vocativepyāyayiṣyamāṇa pyāyayiṣyamāṇe pyāyayiṣyamāṇāni
Accusativepyāyayiṣyamāṇam pyāyayiṣyamāṇe pyāyayiṣyamāṇāni
Instrumentalpyāyayiṣyamāṇena pyāyayiṣyamāṇābhyām pyāyayiṣyamāṇaiḥ
Dativepyāyayiṣyamāṇāya pyāyayiṣyamāṇābhyām pyāyayiṣyamāṇebhyaḥ
Ablativepyāyayiṣyamāṇāt pyāyayiṣyamāṇābhyām pyāyayiṣyamāṇebhyaḥ
Genitivepyāyayiṣyamāṇasya pyāyayiṣyamāṇayoḥ pyāyayiṣyamāṇānām
Locativepyāyayiṣyamāṇe pyāyayiṣyamāṇayoḥ pyāyayiṣyamāṇeṣu

Compound pyāyayiṣyamāṇa -

Adverb -pyāyayiṣyamāṇam -pyāyayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria