Declension table of ?pyāyayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepyāyayiṣyamāṇaḥ pyāyayiṣyamāṇau pyāyayiṣyamāṇāḥ
Vocativepyāyayiṣyamāṇa pyāyayiṣyamāṇau pyāyayiṣyamāṇāḥ
Accusativepyāyayiṣyamāṇam pyāyayiṣyamāṇau pyāyayiṣyamāṇān
Instrumentalpyāyayiṣyamāṇena pyāyayiṣyamāṇābhyām pyāyayiṣyamāṇaiḥ pyāyayiṣyamāṇebhiḥ
Dativepyāyayiṣyamāṇāya pyāyayiṣyamāṇābhyām pyāyayiṣyamāṇebhyaḥ
Ablativepyāyayiṣyamāṇāt pyāyayiṣyamāṇābhyām pyāyayiṣyamāṇebhyaḥ
Genitivepyāyayiṣyamāṇasya pyāyayiṣyamāṇayoḥ pyāyayiṣyamāṇānām
Locativepyāyayiṣyamāṇe pyāyayiṣyamāṇayoḥ pyāyayiṣyamāṇeṣu

Compound pyāyayiṣyamāṇa -

Adverb -pyāyayiṣyamāṇam -pyāyayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria