Declension table of ?pyāyayantī

Deva

FeminineSingularDualPlural
Nominativepyāyayantī pyāyayantyau pyāyayantyaḥ
Vocativepyāyayanti pyāyayantyau pyāyayantyaḥ
Accusativepyāyayantīm pyāyayantyau pyāyayantīḥ
Instrumentalpyāyayantyā pyāyayantībhyām pyāyayantībhiḥ
Dativepyāyayantyai pyāyayantībhyām pyāyayantībhyaḥ
Ablativepyāyayantyāḥ pyāyayantībhyām pyāyayantībhyaḥ
Genitivepyāyayantyāḥ pyāyayantyoḥ pyāyayantīnām
Locativepyāyayantyām pyāyayantyoḥ pyāyayantīṣu

Compound pyāyayanti - pyāyayantī -

Adverb -pyāyayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria