Declension table of ?pyāyanīya

Deva

MasculineSingularDualPlural
Nominativepyāyanīyaḥ pyāyanīyau pyāyanīyāḥ
Vocativepyāyanīya pyāyanīyau pyāyanīyāḥ
Accusativepyāyanīyam pyāyanīyau pyāyanīyān
Instrumentalpyāyanīyena pyāyanīyābhyām pyāyanīyaiḥ pyāyanīyebhiḥ
Dativepyāyanīyāya pyāyanīyābhyām pyāyanīyebhyaḥ
Ablativepyāyanīyāt pyāyanīyābhyām pyāyanīyebhyaḥ
Genitivepyāyanīyasya pyāyanīyayoḥ pyāyanīyānām
Locativepyāyanīye pyāyanīyayoḥ pyāyanīyeṣu

Compound pyāyanīya -

Adverb -pyāyanīyam -pyāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria