Declension table of ?pyātavatī

Deva

FeminineSingularDualPlural
Nominativepyātavatī pyātavatyau pyātavatyaḥ
Vocativepyātavati pyātavatyau pyātavatyaḥ
Accusativepyātavatīm pyātavatyau pyātavatīḥ
Instrumentalpyātavatyā pyātavatībhyām pyātavatībhiḥ
Dativepyātavatyai pyātavatībhyām pyātavatībhyaḥ
Ablativepyātavatyāḥ pyātavatībhyām pyātavatībhyaḥ
Genitivepyātavatyāḥ pyātavatyoḥ pyātavatīnām
Locativepyātavatyām pyātavatyoḥ pyātavatīṣu

Compound pyātavati - pyātavatī -

Adverb -pyātavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria