Declension table of ?pyātavat

Deva

NeuterSingularDualPlural
Nominativepyātavat pyātavantī pyātavatī pyātavanti
Vocativepyātavat pyātavantī pyātavatī pyātavanti
Accusativepyātavat pyātavantī pyātavatī pyātavanti
Instrumentalpyātavatā pyātavadbhyām pyātavadbhiḥ
Dativepyātavate pyātavadbhyām pyātavadbhyaḥ
Ablativepyātavataḥ pyātavadbhyām pyātavadbhyaḥ
Genitivepyātavataḥ pyātavatoḥ pyātavatām
Locativepyātavati pyātavatoḥ pyātavatsu

Adverb -pyātavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria