सुबन्तावली ?पुञ्जीकर्तव्या

Roma

स्त्रीएकद्विबहु
प्रथमापुञ्जीकर्तव्या पुञ्जीकर्तव्ये पुञ्जीकर्तव्याः
सम्बोधनम्पुञ्जीकर्तव्ये पुञ्जीकर्तव्ये पुञ्जीकर्तव्याः
द्वितीयापुञ्जीकर्तव्याम् पुञ्जीकर्तव्ये पुञ्जीकर्तव्याः
तृतीयापुञ्जीकर्तव्यया पुञ्जीकर्तव्याभ्याम् पुञ्जीकर्तव्याभिः
चतुर्थीपुञ्जीकर्तव्यायै पुञ्जीकर्तव्याभ्याम् पुञ्जीकर्तव्याभ्यः
पञ्चमीपुञ्जीकर्तव्यायाः पुञ्जीकर्तव्याभ्याम् पुञ्जीकर्तव्याभ्यः
षष्ठीपुञ्जीकर्तव्यायाः पुञ्जीकर्तव्ययोः पुञ्जीकर्तव्यानाम्
सप्तमीपुञ्जीकर्तव्यायाम् पुञ्जीकर्तव्ययोः पुञ्जीकर्तव्यासु

अव्यय ॰पुञ्जीकर्तव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria