सुबन्तावली ?पुञ्जीकर्तव्य

Roma

पुमान्एकद्विबहु
प्रथमापुञ्जीकर्तव्यः पुञ्जीकर्तव्यौ पुञ्जीकर्तव्याः
सम्बोधनम्पुञ्जीकर्तव्य पुञ्जीकर्तव्यौ पुञ्जीकर्तव्याः
द्वितीयापुञ्जीकर्तव्यम् पुञ्जीकर्तव्यौ पुञ्जीकर्तव्यान्
तृतीयापुञ्जीकर्तव्येन पुञ्जीकर्तव्याभ्याम् पुञ्जीकर्तव्यैः पुञ्जीकर्तव्येभिः
चतुर्थीपुञ्जीकर्तव्याय पुञ्जीकर्तव्याभ्याम् पुञ्जीकर्तव्येभ्यः
पञ्चमीपुञ्जीकर्तव्यात् पुञ्जीकर्तव्याभ्याम् पुञ्जीकर्तव्येभ्यः
षष्ठीपुञ्जीकर्तव्यस्य पुञ्जीकर्तव्ययोः पुञ्जीकर्तव्यानाम्
सप्तमीपुञ्जीकर्तव्ये पुञ्जीकर्तव्ययोः पुञ्जीकर्तव्येषु

समास पुञ्जीकर्तव्य

अव्यय ॰पुञ्जीकर्तव्यम् ॰पुञ्जीकर्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria