Declension table of puñja

Deva

MasculineSingularDualPlural
Nominativepuñjaḥ puñjau puñjāḥ
Vocativepuñja puñjau puñjāḥ
Accusativepuñjam puñjau puñjān
Instrumentalpuñjena puñjābhyām puñjaiḥ
Dativepuñjāya puñjābhyām puñjebhyaḥ
Ablativepuñjāt puñjābhyām puñjebhyaḥ
Genitivepuñjasya puñjayoḥ puñjānām
Locativepuñje puñjayoḥ puñjeṣu

Compound puñja -

Adverb -puñjam -puñjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria