सुबन्तावली ?पूयवह

Roma

पुमान्एकद्विबहु
प्रथमापूयवहः पूयवहौ पूयवहाः
सम्बोधनम्पूयवह पूयवहौ पूयवहाः
द्वितीयापूयवहम् पूयवहौ पूयवहान्
तृतीयापूयवहेन पूयवहाभ्याम् पूयवहैः पूयवहेभिः
चतुर्थीपूयवहाय पूयवहाभ्याम् पूयवहेभ्यः
पञ्चमीपूयवहात् पूयवहाभ्याम् पूयवहेभ्यः
षष्ठीपूयवहस्य पूयवहयोः पूयवहानाम्
सप्तमीपूयवहे पूयवहयोः पूयवहेषु

समास पूयवह

अव्यय ॰पूयवहम् ॰पूयवहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria