सुबन्तावली ?पूतिखष

Roma

पुमान्एकद्विबहु
प्रथमापूतिखषः पूतिखषौ पूतिखषाः
सम्बोधनम्पूतिखष पूतिखषौ पूतिखषाः
द्वितीयापूतिखषम् पूतिखषौ पूतिखषान्
तृतीयापूतिखषेण पूतिखषाभ्याम् पूतिखषैः पूतिखषेभिः
चतुर्थीपूतिखषाय पूतिखषाभ्याम् पूतिखषेभ्यः
पञ्चमीपूतिखषात् पूतिखषाभ्याम् पूतिखषेभ्यः
षष्ठीपूतिखषस्य पूतिखषयोः पूतिखषाणाम्
सप्तमीपूतिखषे पूतिखषयोः पूतिखषेषु

समास पूतिखष

अव्यय ॰पूतिखषम् ॰पूतिखषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria