Declension table of ?pūtigandhā

Deva

FeminineSingularDualPlural
Nominativepūtigandhā pūtigandhe pūtigandhāḥ
Vocativepūtigandhe pūtigandhe pūtigandhāḥ
Accusativepūtigandhām pūtigandhe pūtigandhāḥ
Instrumentalpūtigandhayā pūtigandhābhyām pūtigandhābhiḥ
Dativepūtigandhāyai pūtigandhābhyām pūtigandhābhyaḥ
Ablativepūtigandhāyāḥ pūtigandhābhyām pūtigandhābhyaḥ
Genitivepūtigandhāyāḥ pūtigandhayoḥ pūtigandhānām
Locativepūtigandhāyām pūtigandhayoḥ pūtigandhāsu

Adverb -pūtigandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria