Declension table of pūtigandha

Deva

NeuterSingularDualPlural
Nominativepūtigandham pūtigandhe pūtigandhāni
Vocativepūtigandha pūtigandhe pūtigandhāni
Accusativepūtigandham pūtigandhe pūtigandhāni
Instrumentalpūtigandhena pūtigandhābhyām pūtigandhaiḥ
Dativepūtigandhāya pūtigandhābhyām pūtigandhebhyaḥ
Ablativepūtigandhāt pūtigandhābhyām pūtigandhebhyaḥ
Genitivepūtigandhasya pūtigandhayoḥ pūtigandhānām
Locativepūtigandhe pūtigandhayoḥ pūtigandheṣu

Compound pūtigandha -

Adverb -pūtigandham -pūtigandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria