सुबन्तावली पूतन

Roma

पुमान्एकद्विबहु
प्रथमापूतनः पूतनौ पूतनाः
सम्बोधनम्पूतन पूतनौ पूतनाः
द्वितीयापूतनम् पूतनौ पूतनान्
तृतीयापूतनेन पूतनाभ्याम् पूतनैः
चतुर्थीपूतनाय पूतनाभ्याम् पूतनेभ्यः
पञ्चमीपूतनात् पूतनाभ्याम् पूतनेभ्यः
षष्ठीपूतनस्य पूतनयोः पूतनानाम्
सप्तमीपूतने पूतनयोः पूतनेषु

समास पूतन

अव्यय ॰पूतनम् ॰पूतनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria