Declension table of pūta_1

Deva

MasculineSingularDualPlural
Nominativepūtaḥ pūtau pūtāḥ
Vocativepūta pūtau pūtāḥ
Accusativepūtam pūtau pūtān
Instrumentalpūtena pūtābhyām pūtaiḥ pūtebhiḥ
Dativepūtāya pūtābhyām pūtebhyaḥ
Ablativepūtāt pūtābhyām pūtebhyaḥ
Genitivepūtasya pūtayoḥ pūtānām
Locativepūte pūtayoḥ pūteṣu

Compound pūta -

Adverb -pūtam -pūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria