Declension table of ?pūryamāṇā

Deva

FeminineSingularDualPlural
Nominativepūryamāṇā pūryamāṇe pūryamāṇāḥ
Vocativepūryamāṇe pūryamāṇe pūryamāṇāḥ
Accusativepūryamāṇām pūryamāṇe pūryamāṇāḥ
Instrumentalpūryamāṇayā pūryamāṇābhyām pūryamāṇābhiḥ
Dativepūryamāṇāyai pūryamāṇābhyām pūryamāṇābhyaḥ
Ablativepūryamāṇāyāḥ pūryamāṇābhyām pūryamāṇābhyaḥ
Genitivepūryamāṇāyāḥ pūryamāṇayoḥ pūryamāṇānām
Locativepūryamāṇāyām pūryamāṇayoḥ pūryamāṇāsu

Adverb -pūryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria