Declension table of ?pūryamāṇa

Deva

NeuterSingularDualPlural
Nominativepūryamāṇam pūryamāṇe pūryamāṇāni
Vocativepūryamāṇa pūryamāṇe pūryamāṇāni
Accusativepūryamāṇam pūryamāṇe pūryamāṇāni
Instrumentalpūryamāṇena pūryamāṇābhyām pūryamāṇaiḥ
Dativepūryamāṇāya pūryamāṇābhyām pūryamāṇebhyaḥ
Ablativepūryamāṇāt pūryamāṇābhyām pūryamāṇebhyaḥ
Genitivepūryamāṇasya pūryamāṇayoḥ pūryamāṇānām
Locativepūryamāṇe pūryamāṇayoḥ pūryamāṇeṣu

Compound pūryamāṇa -

Adverb -pūryamāṇam -pūryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria