Declension table of ?pūryamāṇa

Deva

MasculineSingularDualPlural
Nominativepūryamāṇaḥ pūryamāṇau pūryamāṇāḥ
Vocativepūryamāṇa pūryamāṇau pūryamāṇāḥ
Accusativepūryamāṇam pūryamāṇau pūryamāṇān
Instrumentalpūryamāṇena pūryamāṇābhyām pūryamāṇaiḥ pūryamāṇebhiḥ
Dativepūryamāṇāya pūryamāṇābhyām pūryamāṇebhyaḥ
Ablativepūryamāṇāt pūryamāṇābhyām pūryamāṇebhyaḥ
Genitivepūryamāṇasya pūryamāṇayoḥ pūryamāṇānām
Locativepūryamāṇe pūryamāṇayoḥ pūryamāṇeṣu

Compound pūryamāṇa -

Adverb -pūryamāṇam -pūryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria