सुबन्तावली ?पूर्वोपार्जिता

Roma

स्त्रीएकद्विबहु
प्रथमापूर्वोपार्जिता पूर्वोपार्जिते पूर्वोपार्जिताः
सम्बोधनम्पूर्वोपार्जिते पूर्वोपार्जिते पूर्वोपार्जिताः
द्वितीयापूर्वोपार्जिताम् पूर्वोपार्जिते पूर्वोपार्जिताः
तृतीयापूर्वोपार्जितया पूर्वोपार्जिताभ्याम् पूर्वोपार्जिताभिः
चतुर्थीपूर्वोपार्जितायै पूर्वोपार्जिताभ्याम् पूर्वोपार्जिताभ्यः
पञ्चमीपूर्वोपार्जितायाः पूर्वोपार्जिताभ्याम् पूर्वोपार्जिताभ्यः
षष्ठीपूर्वोपार्जितायाः पूर्वोपार्जितयोः पूर्वोपार्जितानाम्
सप्तमीपूर्वोपार्जितायाम् पूर्वोपार्जितयोः पूर्वोपार्जितासु

अव्यय ॰पूर्वोपार्जितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria