सुबन्तावली ?पूर्वोपार्जित

Roma

पुमान्एकद्विबहु
प्रथमापूर्वोपार्जितः पूर्वोपार्जितौ पूर्वोपार्जिताः
सम्बोधनम्पूर्वोपार्जित पूर्वोपार्जितौ पूर्वोपार्जिताः
द्वितीयापूर्वोपार्जितम् पूर्वोपार्जितौ पूर्वोपार्जितान्
तृतीयापूर्वोपार्जितेन पूर्वोपार्जिताभ्याम् पूर्वोपार्जितैः पूर्वोपार्जितेभिः
चतुर्थीपूर्वोपार्जिताय पूर्वोपार्जिताभ्याम् पूर्वोपार्जितेभ्यः
पञ्चमीपूर्वोपार्जितात् पूर्वोपार्जिताभ्याम् पूर्वोपार्जितेभ्यः
षष्ठीपूर्वोपार्जितस्य पूर्वोपार्जितयोः पूर्वोपार्जितानाम्
सप्तमीपूर्वोपार्जिते पूर्वोपार्जितयोः पूर्वोपार्जितेषु

समास पूर्वोपार्जित

अव्यय ॰पूर्वोपार्जितम् ॰पूर्वोपार्जितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria