सुबन्तावली ?पूर्वोक्तपरामर्शक

Roma

नपुंसकम्एकद्विबहु
प्रथमापूर्वोक्तपरामर्शकम् पूर्वोक्तपरामर्शके पूर्वोक्तपरामर्शकानि
सम्बोधनम्पूर्वोक्तपरामर्शक पूर्वोक्तपरामर्शके पूर्वोक्तपरामर्शकानि
द्वितीयापूर्वोक्तपरामर्शकम् पूर्वोक्तपरामर्शके पूर्वोक्तपरामर्शकानि
तृतीयापूर्वोक्तपरामर्शकेन पूर्वोक्तपरामर्शकाभ्याम् पूर्वोक्तपरामर्शकैः
चतुर्थीपूर्वोक्तपरामर्शकाय पूर्वोक्तपरामर्शकाभ्याम् पूर्वोक्तपरामर्शकेभ्यः
पञ्चमीपूर्वोक्तपरामर्शकात् पूर्वोक्तपरामर्शकाभ्याम् पूर्वोक्तपरामर्शकेभ्यः
षष्ठीपूर्वोक्तपरामर्शकस्य पूर्वोक्तपरामर्शकयोः पूर्वोक्तपरामर्शकानाम्
सप्तमीपूर्वोक्तपरामर्शके पूर्वोक्तपरामर्शकयोः पूर्वोक्तपरामर्शकेषु

समास पूर्वोक्तपरामर्शक

अव्यय ॰पूर्वोक्तपरामर्शकम् ॰पूर्वोक्तपरामर्शकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria