सुबन्तावली ?पूर्विनेष्ठ

Roma

पुमान्एकद्विबहु
प्रथमापूर्विनेष्ठः पूर्विनेष्ठौ पूर्विनेष्ठाः
सम्बोधनम्पूर्विनेष्ठ पूर्विनेष्ठौ पूर्विनेष्ठाः
द्वितीयापूर्विनेष्ठम् पूर्विनेष्ठौ पूर्विनेष्ठान्
तृतीयापूर्विनेष्ठेन पूर्विनेष्ठाभ्याम् पूर्विनेष्ठैः पूर्विनेष्ठेभिः
चतुर्थीपूर्विनेष्ठाय पूर्विनेष्ठाभ्याम् पूर्विनेष्ठेभ्यः
पञ्चमीपूर्विनेष्ठात् पूर्विनेष्ठाभ्याम् पूर्विनेष्ठेभ्यः
षष्ठीपूर्विनेष्ठस्य पूर्विनेष्ठयोः पूर्विनेष्ठानाम्
सप्तमीपूर्विनेष्ठे पूर्विनेष्ठयोः पूर्विनेष्ठेषु

समास पूर्विनेष्ठ

अव्यय ॰पूर्विनेष्ठम् ॰पूर्विनेष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria