Declension table of pūrvaśikha

Deva

NeuterSingularDualPlural
Nominativepūrvaśikham pūrvaśikhe pūrvaśikhāni
Vocativepūrvaśikha pūrvaśikhe pūrvaśikhāni
Accusativepūrvaśikham pūrvaśikhe pūrvaśikhāni
Instrumentalpūrvaśikhena pūrvaśikhābhyām pūrvaśikhaiḥ
Dativepūrvaśikhāya pūrvaśikhābhyām pūrvaśikhebhyaḥ
Ablativepūrvaśikhāt pūrvaśikhābhyām pūrvaśikhebhyaḥ
Genitivepūrvaśikhasya pūrvaśikhayoḥ pūrvaśikhānām
Locativepūrvaśikhe pūrvaśikhayoḥ pūrvaśikheṣu

Compound pūrvaśikha -

Adverb -pūrvaśikham -pūrvaśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria