Declension table of pūrvaśikha

Deva

MasculineSingularDualPlural
Nominativepūrvaśikhaḥ pūrvaśikhau pūrvaśikhāḥ
Vocativepūrvaśikha pūrvaśikhau pūrvaśikhāḥ
Accusativepūrvaśikham pūrvaśikhau pūrvaśikhān
Instrumentalpūrvaśikhena pūrvaśikhābhyām pūrvaśikhaiḥ pūrvaśikhebhiḥ
Dativepūrvaśikhāya pūrvaśikhābhyām pūrvaśikhebhyaḥ
Ablativepūrvaśikhāt pūrvaśikhābhyām pūrvaśikhebhyaḥ
Genitivepūrvaśikhasya pūrvaśikhayoḥ pūrvaśikhānām
Locativepūrvaśikhe pūrvaśikhayoḥ pūrvaśikheṣu

Compound pūrvaśikha -

Adverb -pūrvaśikham -pūrvaśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria