Declension table of pūrvavipratiṣedha

Deva

MasculineSingularDualPlural
Nominativepūrvavipratiṣedhaḥ pūrvavipratiṣedhau pūrvavipratiṣedhāḥ
Vocativepūrvavipratiṣedha pūrvavipratiṣedhau pūrvavipratiṣedhāḥ
Accusativepūrvavipratiṣedham pūrvavipratiṣedhau pūrvavipratiṣedhān
Instrumentalpūrvavipratiṣedhena pūrvavipratiṣedhābhyām pūrvavipratiṣedhaiḥ
Dativepūrvavipratiṣedhāya pūrvavipratiṣedhābhyām pūrvavipratiṣedhebhyaḥ
Ablativepūrvavipratiṣedhāt pūrvavipratiṣedhābhyām pūrvavipratiṣedhebhyaḥ
Genitivepūrvavipratiṣedhasya pūrvavipratiṣedhayoḥ pūrvavipratiṣedhānām
Locativepūrvavipratiṣedhe pūrvavipratiṣedhayoḥ pūrvavipratiṣedheṣu

Compound pūrvavipratiṣedha -

Adverb -pūrvavipratiṣedham -pūrvavipratiṣedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria