Declension table of pūrvavayaska

Deva

NeuterSingularDualPlural
Nominativepūrvavayaskam pūrvavayaske pūrvavayaskāni
Vocativepūrvavayaska pūrvavayaske pūrvavayaskāni
Accusativepūrvavayaskam pūrvavayaske pūrvavayaskāni
Instrumentalpūrvavayaskena pūrvavayaskābhyām pūrvavayaskaiḥ
Dativepūrvavayaskāya pūrvavayaskābhyām pūrvavayaskebhyaḥ
Ablativepūrvavayaskāt pūrvavayaskābhyām pūrvavayaskebhyaḥ
Genitivepūrvavayaskasya pūrvavayaskayoḥ pūrvavayaskānām
Locativepūrvavayaske pūrvavayaskayoḥ pūrvavayaskeṣu

Compound pūrvavayaska -

Adverb -pūrvavayaskam -pūrvavayaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria