Declension table of pūrvavayaska

Deva

MasculineSingularDualPlural
Nominativepūrvavayaskaḥ pūrvavayaskau pūrvavayaskāḥ
Vocativepūrvavayaska pūrvavayaskau pūrvavayaskāḥ
Accusativepūrvavayaskam pūrvavayaskau pūrvavayaskān
Instrumentalpūrvavayaskena pūrvavayaskābhyām pūrvavayaskaiḥ pūrvavayaskebhiḥ
Dativepūrvavayaskāya pūrvavayaskābhyām pūrvavayaskebhyaḥ
Ablativepūrvavayaskāt pūrvavayaskābhyām pūrvavayaskebhyaḥ
Genitivepūrvavayaskasya pūrvavayaskayoḥ pūrvavayaskānām
Locativepūrvavayaske pūrvavayaskayoḥ pūrvavayaskeṣu

Compound pūrvavayaska -

Adverb -pūrvavayaskam -pūrvavayaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria