Declension table of pūrvavat

Deva

NeuterSingularDualPlural
Nominativepūrvavat pūrvavantī pūrvavatī pūrvavanti
Vocativepūrvavat pūrvavantī pūrvavatī pūrvavanti
Accusativepūrvavat pūrvavantī pūrvavatī pūrvavanti
Instrumentalpūrvavatā pūrvavadbhyām pūrvavadbhiḥ
Dativepūrvavate pūrvavadbhyām pūrvavadbhyaḥ
Ablativepūrvavataḥ pūrvavadbhyām pūrvavadbhyaḥ
Genitivepūrvavataḥ pūrvavatoḥ pūrvavatām
Locativepūrvavati pūrvavatoḥ pūrvavatsu

Adverb -pūrvavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria