Declension table of pūrvavat

Deva

MasculineSingularDualPlural
Nominativepūrvavān pūrvavantau pūrvavantaḥ
Vocativepūrvavan pūrvavantau pūrvavantaḥ
Accusativepūrvavantam pūrvavantau pūrvavataḥ
Instrumentalpūrvavatā pūrvavadbhyām pūrvavadbhiḥ
Dativepūrvavate pūrvavadbhyām pūrvavadbhyaḥ
Ablativepūrvavataḥ pūrvavadbhyām pūrvavadbhyaḥ
Genitivepūrvavataḥ pūrvavatoḥ pūrvavatām
Locativepūrvavati pūrvavatoḥ pūrvavatsu

Compound pūrvavat -

Adverb -pūrvavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria