Declension table of pūrvavarṣa

Deva

MasculineSingularDualPlural
Nominativepūrvavarṣaḥ pūrvavarṣau pūrvavarṣāḥ
Vocativepūrvavarṣa pūrvavarṣau pūrvavarṣāḥ
Accusativepūrvavarṣam pūrvavarṣau pūrvavarṣān
Instrumentalpūrvavarṣeṇa pūrvavarṣābhyām pūrvavarṣaiḥ pūrvavarṣebhiḥ
Dativepūrvavarṣāya pūrvavarṣābhyām pūrvavarṣebhyaḥ
Ablativepūrvavarṣāt pūrvavarṣābhyām pūrvavarṣebhyaḥ
Genitivepūrvavarṣasya pūrvavarṣayoḥ pūrvavarṣāṇām
Locativepūrvavarṣe pūrvavarṣayoḥ pūrvavarṣeṣu

Compound pūrvavarṣa -

Adverb -pūrvavarṣam -pūrvavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria