Declension table of pūrvavṛtta

Deva

MasculineSingularDualPlural
Nominativepūrvavṛttaḥ pūrvavṛttau pūrvavṛttāḥ
Vocativepūrvavṛtta pūrvavṛttau pūrvavṛttāḥ
Accusativepūrvavṛttam pūrvavṛttau pūrvavṛttān
Instrumentalpūrvavṛttena pūrvavṛttābhyām pūrvavṛttaiḥ pūrvavṛttebhiḥ
Dativepūrvavṛttāya pūrvavṛttābhyām pūrvavṛttebhyaḥ
Ablativepūrvavṛttāt pūrvavṛttābhyām pūrvavṛttebhyaḥ
Genitivepūrvavṛttasya pūrvavṛttayoḥ pūrvavṛttānām
Locativepūrvavṛtte pūrvavṛttayoḥ pūrvavṛtteṣu

Compound pūrvavṛtta -

Adverb -pūrvavṛttam -pūrvavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria