सुबन्तावली ?पूर्वतस्कर

Roma

पुमान्एकद्विबहु
प्रथमापूर्वतस्करः पूर्वतस्करौ पूर्वतस्कराः
सम्बोधनम्पूर्वतस्कर पूर्वतस्करौ पूर्वतस्कराः
द्वितीयापूर्वतस्करम् पूर्वतस्करौ पूर्वतस्करान्
तृतीयापूर्वतस्करेण पूर्वतस्कराभ्याम् पूर्वतस्करैः पूर्वतस्करेभिः
चतुर्थीपूर्वतस्कराय पूर्वतस्कराभ्याम् पूर्वतस्करेभ्यः
पञ्चमीपूर्वतस्करात् पूर्वतस्कराभ्याम् पूर्वतस्करेभ्यः
षष्ठीपूर्वतस्करस्य पूर्वतस्करयोः पूर्वतस्कराणाम्
सप्तमीपूर्वतस्करे पूर्वतस्करयोः पूर्वतस्करेषु

समास पूर्वतस्कर

अव्यय ॰पूर्वतस्करम् ॰पूर्वतस्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria