Declension table of pūrvasavarṇasandhi

Deva

MasculineSingularDualPlural
Nominativepūrvasavarṇasandhiḥ pūrvasavarṇasandhī pūrvasavarṇasandhayaḥ
Vocativepūrvasavarṇasandhe pūrvasavarṇasandhī pūrvasavarṇasandhayaḥ
Accusativepūrvasavarṇasandhim pūrvasavarṇasandhī pūrvasavarṇasandhīn
Instrumentalpūrvasavarṇasandhinā pūrvasavarṇasandhibhyām pūrvasavarṇasandhibhiḥ
Dativepūrvasavarṇasandhaye pūrvasavarṇasandhibhyām pūrvasavarṇasandhibhyaḥ
Ablativepūrvasavarṇasandheḥ pūrvasavarṇasandhibhyām pūrvasavarṇasandhibhyaḥ
Genitivepūrvasavarṇasandheḥ pūrvasavarṇasandhyoḥ pūrvasavarṇasandhīnām
Locativepūrvasavarṇasandhau pūrvasavarṇasandhyoḥ pūrvasavarṇasandhiṣu

Compound pūrvasavarṇasandhi -

Adverb -pūrvasavarṇasandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria