सुबन्तावली ?पूर्वरात्रकृता

Roma

स्त्रीएकद्विबहु
प्रथमापूर्वरात्रकृता पूर्वरात्रकृते पूर्वरात्रकृताः
सम्बोधनम्पूर्वरात्रकृते पूर्वरात्रकृते पूर्वरात्रकृताः
द्वितीयापूर्वरात्रकृताम् पूर्वरात्रकृते पूर्वरात्रकृताः
तृतीयापूर्वरात्रकृतया पूर्वरात्रकृताभ्याम् पूर्वरात्रकृताभिः
चतुर्थीपूर्वरात्रकृतायै पूर्वरात्रकृताभ्याम् पूर्वरात्रकृताभ्यः
पञ्चमीपूर्वरात्रकृतायाः पूर्वरात्रकृताभ्याम् पूर्वरात्रकृताभ्यः
षष्ठीपूर्वरात्रकृतायाः पूर्वरात्रकृतयोः पूर्वरात्रकृतानाम्
सप्तमीपूर्वरात्रकृतायाम् पूर्वरात्रकृतयोः पूर्वरात्रकृतासु

अव्यय ॰पूर्वरात्रकृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria