सुबन्तावली ?पूर्वपूर्वोक्त

Roma

पुमान्एकद्विबहु
प्रथमापूर्वपूर्वोक्तः पूर्वपूर्वोक्तौ पूर्वपूर्वोक्ताः
सम्बोधनम्पूर्वपूर्वोक्त पूर्वपूर्वोक्तौ पूर्वपूर्वोक्ताः
द्वितीयापूर्वपूर्वोक्तम् पूर्वपूर्वोक्तौ पूर्वपूर्वोक्तान्
तृतीयापूर्वपूर्वोक्तेन पूर्वपूर्वोक्ताभ्याम् पूर्वपूर्वोक्तैः पूर्वपूर्वोक्तेभिः
चतुर्थीपूर्वपूर्वोक्ताय पूर्वपूर्वोक्ताभ्याम् पूर्वपूर्वोक्तेभ्यः
पञ्चमीपूर्वपूर्वोक्तात् पूर्वपूर्वोक्ताभ्याम् पूर्वपूर्वोक्तेभ्यः
षष्ठीपूर्वपूर्वोक्तस्य पूर्वपूर्वोक्तयोः पूर्वपूर्वोक्तानाम्
सप्तमीपूर्वपूर्वोक्ते पूर्वपूर्वोक्तयोः पूर्वपूर्वोक्तेषु

समास पूर्वपूर्वोक्त

अव्यय ॰पूर्वपूर्वोक्तम् ॰पूर्वपूर्वोक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria