Declension table of pūrvaproṣṭhapadā

Deva

FeminineSingularDualPlural
Nominativepūrvaproṣṭhapadā pūrvaproṣṭhapade pūrvaproṣṭhapadāḥ
Vocativepūrvaproṣṭhapade pūrvaproṣṭhapade pūrvaproṣṭhapadāḥ
Accusativepūrvaproṣṭhapadām pūrvaproṣṭhapade pūrvaproṣṭhapadāḥ
Instrumentalpūrvaproṣṭhapadayā pūrvaproṣṭhapadābhyām pūrvaproṣṭhapadābhiḥ
Dativepūrvaproṣṭhapadāyai pūrvaproṣṭhapadābhyām pūrvaproṣṭhapadābhyaḥ
Ablativepūrvaproṣṭhapadāyāḥ pūrvaproṣṭhapadābhyām pūrvaproṣṭhapadābhyaḥ
Genitivepūrvaproṣṭhapadāyāḥ pūrvaproṣṭhapadayoḥ pūrvaproṣṭhapadānām
Locativepūrvaproṣṭhapadāyām pūrvaproṣṭhapadayoḥ pūrvaproṣṭhapadāsu

Adverb -pūrvaproṣṭhapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria