सुबन्तावली ?पूर्वप्रवृत्त

Roma

पुमान्एकद्विबहु
प्रथमापूर्वप्रवृत्तः पूर्वप्रवृत्तौ पूर्वप्रवृत्ताः
सम्बोधनम्पूर्वप्रवृत्त पूर्वप्रवृत्तौ पूर्वप्रवृत्ताः
द्वितीयापूर्वप्रवृत्तम् पूर्वप्रवृत्तौ पूर्वप्रवृत्तान्
तृतीयापूर्वप्रवृत्तेन पूर्वप्रवृत्ताभ्याम् पूर्वप्रवृत्तैः पूर्वप्रवृत्तेभिः
चतुर्थीपूर्वप्रवृत्ताय पूर्वप्रवृत्ताभ्याम् पूर्वप्रवृत्तेभ्यः
पञ्चमीपूर्वप्रवृत्तात् पूर्वप्रवृत्ताभ्याम् पूर्वप्रवृत्तेभ्यः
षष्ठीपूर्वप्रवृत्तस्य पूर्वप्रवृत्तयोः पूर्वप्रवृत्तानाम्
सप्तमीपूर्वप्रवृत्ते पूर्वप्रवृत्तयोः पूर्वप्रवृत्तेषु

समास पूर्वप्रवृत्त

अव्यय ॰पूर्वप्रवृत्तम् ॰पूर्वप्रवृत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria