सुबन्तावली ?पूर्वप्रतिपन्न

Roma

पुमान्एकद्विबहु
प्रथमापूर्वप्रतिपन्नः पूर्वप्रतिपन्नौ पूर्वप्रतिपन्नाः
सम्बोधनम्पूर्वप्रतिपन्न पूर्वप्रतिपन्नौ पूर्वप्रतिपन्नाः
द्वितीयापूर्वप्रतिपन्नम् पूर्वप्रतिपन्नौ पूर्वप्रतिपन्नान्
तृतीयापूर्वप्रतिपन्नेन पूर्वप्रतिपन्नाभ्याम् पूर्वप्रतिपन्नैः पूर्वप्रतिपन्नेभिः
चतुर्थीपूर्वप्रतिपन्नाय पूर्वप्रतिपन्नाभ्याम् पूर्वप्रतिपन्नेभ्यः
पञ्चमीपूर्वप्रतिपन्नात् पूर्वप्रतिपन्नाभ्याम् पूर्वप्रतिपन्नेभ्यः
षष्ठीपूर्वप्रतिपन्नस्य पूर्वप्रतिपन्नयोः पूर्वप्रतिपन्नानाम्
सप्तमीपूर्वप्रतिपन्ने पूर्वप्रतिपन्नयोः पूर्वप्रतिपन्नेषु

समास पूर्वप्रतिपन्न

अव्यय ॰पूर्वप्रतिपन्नम् ॰पूर्वप्रतिपन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria