Declension table of pūrvaphalgunī

Deva

FeminineSingularDualPlural
Nominativepūrvaphalgunī pūrvaphalgunyau pūrvaphalgunyaḥ
Vocativepūrvaphalguni pūrvaphalgunyau pūrvaphalgunyaḥ
Accusativepūrvaphalgunīm pūrvaphalgunyau pūrvaphalgunīḥ
Instrumentalpūrvaphalgunyā pūrvaphalgunībhyām pūrvaphalgunībhiḥ
Dativepūrvaphalgunyai pūrvaphalgunībhyām pūrvaphalgunībhyaḥ
Ablativepūrvaphalgunyāḥ pūrvaphalgunībhyām pūrvaphalgunībhyaḥ
Genitivepūrvaphalgunyāḥ pūrvaphalgunyoḥ pūrvaphalgunīnām
Locativepūrvaphalgunyām pūrvaphalgunyoḥ pūrvaphalgunīṣu

Compound pūrvaphalguni - pūrvaphalgunī -

Adverb -pūrvaphalguni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria