सुबन्तावली ?पूर्वपश्चायता

Roma

स्त्रीएकद्विबहु
प्रथमापूर्वपश्चायता पूर्वपश्चायते पूर्वपश्चायताः
सम्बोधनम्पूर्वपश्चायते पूर्वपश्चायते पूर्वपश्चायताः
द्वितीयापूर्वपश्चायताम् पूर्वपश्चायते पूर्वपश्चायताः
तृतीयापूर्वपश्चायतया पूर्वपश्चायताभ्याम् पूर्वपश्चायताभिः
चतुर्थीपूर्वपश्चायतायै पूर्वपश्चायताभ्याम् पूर्वपश्चायताभ्यः
पञ्चमीपूर्वपश्चायतायाः पूर्वपश्चायताभ्याम् पूर्वपश्चायताभ्यः
षष्ठीपूर्वपश्चायतायाः पूर्वपश्चायतयोः पूर्वपश्चायतानाम्
सप्तमीपूर्वपश्चायतायाम् पूर्वपश्चायतयोः पूर्वपश्चायतासु

अव्यय ॰पूर्वपश्चायतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria