सुबन्तावली ?पूर्वपश्चान्मुख

Roma

नपुंसकम्एकद्विबहु
प्रथमापूर्वपश्चान्मुखम् पूर्वपश्चान्मुखे पूर्वपश्चान्मुखानि
सम्बोधनम्पूर्वपश्चान्मुख पूर्वपश्चान्मुखे पूर्वपश्चान्मुखानि
द्वितीयापूर्वपश्चान्मुखम् पूर्वपश्चान्मुखे पूर्वपश्चान्मुखानि
तृतीयापूर्वपश्चान्मुखेन पूर्वपश्चान्मुखाभ्याम् पूर्वपश्चान्मुखैः
चतुर्थीपूर्वपश्चान्मुखाय पूर्वपश्चान्मुखाभ्याम् पूर्वपश्चान्मुखेभ्यः
पञ्चमीपूर्वपश्चान्मुखात् पूर्वपश्चान्मुखाभ्याम् पूर्वपश्चान्मुखेभ्यः
षष्ठीपूर्वपश्चान्मुखस्य पूर्वपश्चान्मुखयोः पूर्वपश्चान्मुखानाम्
सप्तमीपूर्वपश्चान्मुखे पूर्वपश्चान्मुखयोः पूर्वपश्चान्मुखेषु

समास पूर्वपश्चान्मुख

अव्यय ॰पूर्वपश्चान्मुखम् ॰पूर्वपश्चान्मुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria