सुबन्तावली ?पूर्वपरिग्रह

Roma

पुमान्एकद्विबहु
प्रथमापूर्वपरिग्रहः पूर्वपरिग्रहौ पूर्वपरिग्रहाः
सम्बोधनम्पूर्वपरिग्रह पूर्वपरिग्रहौ पूर्वपरिग्रहाः
द्वितीयापूर्वपरिग्रहम् पूर्वपरिग्रहौ पूर्वपरिग्रहान्
तृतीयापूर्वपरिग्रहेण पूर्वपरिग्रहाभ्याम् पूर्वपरिग्रहैः पूर्वपरिग्रहेभिः
चतुर्थीपूर्वपरिग्रहाय पूर्वपरिग्रहाभ्याम् पूर्वपरिग्रहेभ्यः
पञ्चमीपूर्वपरिग्रहात् पूर्वपरिग्रहाभ्याम् पूर्वपरिग्रहेभ्यः
षष्ठीपूर्वपरिग्रहस्य पूर्वपरिग्रहयोः पूर्वपरिग्रहाणाम्
सप्तमीपूर्वपरिग्रहे पूर्वपरिग्रहयोः पूर्वपरिग्रहेषु

समास पूर्वपरिग्रह

अव्यय ॰पूर्वपरिग्रहम् ॰पूर्वपरिग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria